Original

ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् ।शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ॥ ३६ ॥

Segmented

ततो युधिष्ठिरः क्रुद्धः तावकानाम् महा-बलम् शरैः विद्रावयामास भारद्वाजस्य पश्यतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विद्रावयामास विद्रावय् pos=v,p=3,n=s,l=lit
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part