Original

तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः ।महता शरवर्षेण युयुधानमुपाद्रवन् ॥ ३४ ॥

Segmented

तम् दृष्ट्वा निहतम् तत्र सोमदत्तम् महा-रथाः महता शर-वर्षेण युयुधानम् उपाद्रवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan