Original

सोऽतिविद्धो बलवता सात्वतेन महारथः ।सोमदत्तो महाबाहुर्निपपात ममार च ॥ ३३ ॥

Segmented

सो ऽतिविद्धो बलवता सात्वतेन महा-रथः सोमदत्तो महा-बाहुः निपपात ममार च

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
ममार मृ pos=v,p=3,n=s,l=lit
pos=i