Original

स विमुक्तो बलवता शैनेयेन शरोत्तमः ।घोरस्तस्योरसि विभो निपपाताशु भारत ॥ ३२ ॥

Segmented

स विमुक्तो बलवता शैनेयेन शर-उत्तमः घोरः तस्य उरसि विभो निपपात आशु भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शैनेयेन शैनेय pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
भारत भारत pos=n,g=m,c=8,n=s