Original

ततः शरं महाघोरं ज्वलन्तमिव पावकम् ।मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ॥ ३१ ॥

Segmented

ततः शरम् महा-घोरम् ज्वलन्तम् इव पावकम् मुमोच सात्वतो राजन् स्वर्ण-पुङ्खम् शिला-शितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरम् शर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
सात्वतो सात्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
शितम् शा pos=va,g=m,c=2,n=s,f=part