Original

सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा ।जहार रथशार्दूलः प्रहसञ्शिनिपुंगवः ॥ ३० ॥

Segmented

सारथेः च शिरः कायाद् भल्लेन नत-पर्वणा जहार रथ-शार्दूलः प्रहसञ् शिनि-पुंगवः

Analysis

Word Lemma Parse
सारथेः सारथि pos=n,g=m,c=6,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
प्रहसञ् प्रहस् pos=va,g=m,c=1,n=s,f=part
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s