Original

ततः संप्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् ।तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे ॥ ३ ॥

Segmented

ततः संप्रेषयद् यन्ता सैन्धवान् तान् महा-जवान् तुरङ्गमाञ् शङ्ख-वर्णान् सर्व-शब्द-अतिगान् रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
संप्रेषयद् संप्रेषय् pos=v,p=3,n=s,l=lan
यन्ता यन्तृ pos=n,g=m,c=1,n=s
सैन्धवान् सैन्धव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
तुरङ्गमाञ् तुरंगम pos=n,g=m,c=2,n=p
शङ्ख शङ्ख pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
अतिगान् अतिग pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s