Original

चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् ।समीपं प्रेषयामास प्रेतराजस्य भारत ॥ २९ ॥

Segmented

चतुर्भिः तु शरैः तूर्णम् चतुरः तुरग-उत्तमान् समीपम् प्रेषयामास प्रेतराजस्य भारत

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
तुरग तुरग pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
समीपम् समीप pos=n,g=n,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
प्रेतराजस्य प्रेतराज pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s