Original

ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे ।धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥ २८ ॥

Segmented

ततस् तु सात्यकी राजन् सोमदत्तस्य संयुगे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सात्यकी सात्यकि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s