Original

ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् ।मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ॥ २५ ॥

Segmented

ततस् तु सात्वतस्य अर्थे भैमसेनिः नवम् दृढम् मुमोच परिघम् घोरम् सोमदत्तस्य वक्षसि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
नवम् नव pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s