Original

दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् ।सोमदत्तोऽप्यसंभ्रान्तः शैनेयमवधीच्छरैः ॥ २४ ॥

Segmented

दशभिः सात्वतस्य अर्थे भीमो ऽहन् बाह्लिक-आत्मजम् सोमदत्तो अपि असंभ्रान्तः शैनेयम् अवधीत् शरैः

Analysis

Word Lemma Parse
दशभिः दशन् pos=n,g=m,c=3,n=p
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽहन् हन् pos=v,p=3,n=s,l=lan
बाह्लिक बाह्लिक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
अपि अपि pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
शरैः शर pos=n,g=m,c=3,n=p