Original

सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः ।सात्यकिं चेषुजालेन सोमदत्तो अपीडयत् ॥ २३ ॥

Segmented

सोमदत्तम् तु संक्रुद्धो रणे विव्याध सात्यकिः

Analysis

Word Lemma Parse
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s