Original

अथान्यद्धनुरादाय सोमदत्तो महारथः ।सात्यकिं छादयामास शरवृष्ट्या महाबलः ॥ २२ ॥

Segmented

अथ अन्यत् धनुः आदाय सोमदत्तो महा-रथः सात्यकिम् छादयामास शर-वृष्ट्या महा-बलः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s