Original

अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् ।आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ॥ २१ ॥

Segmented

अथ एनम् रुक्म-पुङ्खानाम् शतेन नत-पर्वन् आचिनोद् बहुधा राजन् भग्न-दंष्ट्रम् इव द्विपम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खानाम् पुङ्ख pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
आचिनोद् आचि pos=v,p=3,n=s,l=lan
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s