Original

न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् ।निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ॥ २ ॥

Segmented

न हि अहत्वा रणे शत्रुम् बाह्लीकम् कौरव-अधमम् निवर्तिष्ये रणात् सूत सत्यम् एतद् वचो मम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहत्वा अहत्वा pos=i
रणे रण pos=n,g=m,c=7,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
कौरव कौरव pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
निवर्तिष्ये निवृत् pos=v,p=1,n=s,l=lrt
रणात् रण pos=n,g=m,c=5,n=s
सूत सूत pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s