Original

सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम् ।शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ॥ १९ ॥

Segmented

सोमदत्तः तु असंभ्रान्तः दृष्ट्वा केतुम् निपातितम् शैनेयम् पञ्चविंशत्या सायकानाम् समाचिनोत्

Analysis

Word Lemma Parse
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
केतुम् केतु pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan