Original

ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् ।बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ॥ १८ ॥

Segmented

बाह्लीकस्य रणे राजन् सात्यकिः प्रहसन्न् इव

Analysis

Word Lemma Parse
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i