Original

अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् ।पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ॥ १७ ॥

Segmented

अथ अन्यत् धनुः आदाय सात्यकिः वेगवत्तरम् पञ्चभिः सायकैः तूर्णम् सोमदत्तम् अविध्यत

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
अविध्यत व्यध् pos=v,p=3,n=s,l=lan