Original

अथैनं पञ्चविंशत्या सायकानां समार्पयत् ।त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ॥ १६ ॥

Segmented

अथ एनम् पञ्चविंशत्या सायकानाम् समार्पयत् त्वरमाणः त्वरा-काले पुनः च दशभिः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
त्वरा त्वरा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p