Original

संप्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ ।अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ॥ १४ ॥

Segmented

सम्प्रदीपय्-सर्व-अङ्गा सायकैः तौ महा-रथा अदृश्येताम् रणे क्रुद्धौ उल्काभिः इव कुञ्जरौ

Analysis

Word Lemma Parse
सम्प्रदीपय् सम्प्रदीपय् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
सायकैः सायक pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
अदृश्येताम् दृश् pos=v,p=3,n=d,l=lan
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d