Original

सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् ।खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ॥ १३ ॥

Segmented

सुवर्ण-पुङ्खैः इषुभिः आचितौ तौ व्यरोचताम् खद्योतैः आवृतौ राजन् प्रावृषि इव वनस्पती

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
आचितौ आचि pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
व्यरोचताम् विरुच् pos=v,p=3,n=d,l=lan
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
आवृतौ आवृ pos=va,g=m,c=1,n=d,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
वनस्पती वनस्पति pos=n,g=m,c=1,n=d