Original

शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ ।श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ ॥ १२ ॥

Segmented

शर-संभिन्न-गात्रौ तौ सर्वतः शकलीकृतौ

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
संभिन्न सम्भिद् pos=va,comp=y,f=part
गात्रौ गात्र pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सर्वतः सर्वतस् pos=i
शकलीकृतौ शकलीकृ pos=va,g=m,c=1,n=d,f=part