Original

रथमण्डलमार्गेषु चरन्तावरिमर्दनौ ।घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ ११ ॥

Segmented

रथ-मण्डली-मार्गेषु चरन्ता अरि-मर्दनौ घोर-रूपौ हि तौ आस्ताम् वृष्टिमत् इव अम्बुदौ

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
चरन्ता चर् pos=va,g=m,c=1,n=d,f=part
अरि अरि pos=n,comp=y
मर्दनौ मर्दन pos=a,g=m,c=1,n=d
घोर घोर pos=a,comp=y
रूपौ रूप pos=n,g=m,c=1,n=d
हि हि pos=i
तौ तद् pos=n,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
वृष्टिमत् वृष्टिमत् pos=a,g=m,c=1,n=d
इव इव pos=i
अम्बुदौ अम्बुद pos=n,g=m,c=1,n=d