Original

रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ ।परस्परमवेक्षेतां दहन्ताविव लोचनैः ॥ १० ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गा कुरु-वृष्णि-यशस्करौ परस्परम् अवेक्षेताम् दह् इव लोचनैः

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
कुरु कुरु pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
यशस्करौ यशस्कर pos=a,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अवेक्षेताम् अवेक्ष् pos=v,p=3,n=d,l=lan
दह् दह् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
लोचनैः लोचन pos=n,g=n,c=3,n=p