Original

संजय उवाच ।सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः ।सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ॥ १ ॥

Segmented

संजय उवाच सोमदत्तम् तु सम्प्रेक्ष्य विधुन्वानम् महद् धनुः सात्यकिः प्राह यन्तारम् सोमदत्ताय माम् वह

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
विधुन्वानम् विधू pos=va,g=m,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
सोमदत्ताय सोमदत्त pos=n,g=m,c=4,n=s
माम् मद् pos=n,g=,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot