Original

हत प्रहरताभीता विध्यत व्यवकृन्तत ।इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ॥ ९ ॥

Segmented

हत प्रहरत अभीताः विध्यत व्यवकृन्तत इति आसीत् तुमुलः शब्दः शोणाश्वस्य रथम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
प्रहरत प्रहृ pos=v,p=2,n=p,l=lot
अभीताः अभीत pos=a,g=m,c=1,n=p
विध्यत व्यध् pos=v,p=2,n=p,l=lot
व्यवकृन्तत व्यवकृत् pos=v,p=2,n=p,l=lot
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
शोणाश्वस्य शोणाश्व pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i