Original

निकृत्तैर्हस्तिहस्तैश्च लुठमानैस्ततस्ततः ।रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ ७ ॥

Segmented

निकृत्तैः हस्ति-हस्तैः च लुठ् ततस् ततस् रराज वसुधा कीर्णा विसर्पद्भिः इव उरगैः

Analysis

Word Lemma Parse
निकृत्तैः निकृत् pos=va,g=m,c=3,n=p,f=part
हस्ति हस्तिन् pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
pos=i
लुठ् लुठ् pos=va,g=m,c=3,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
रराज राज् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
विसर्पद्भिः विसृप् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
उरगैः उरग pos=n,g=m,c=3,n=p