Original

प्रगाढमञ्जोगतिभिर्नाराचैरभिपीडिताः ।निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ ६ ॥

Segmented

प्रगाढम् अञ्जस्-गति नाराचैः अभिपीडिताः निपेतुः द्विरदा भूमौ द्वि-शृङ्गाः इव पर्वताः

Analysis

Word Lemma Parse
प्रगाढम् प्रगाढम् pos=i
अञ्जस् अञ्जस् pos=n,comp=y
गति गति pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
अभिपीडिताः अभिपीडय् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
द्विरदा द्विरद pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
द्वि द्वि pos=n,comp=y
शृङ्गाः शृङ्ग pos=n,g=m,c=1,n=p
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p