Original

अभीषाहाञ्शूरसेनान्क्षत्रियान्युद्धदुर्मदान् ।निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ॥ ४ ॥

Segmented

अभीषाहाञ् शूरसेनान् क्षत्रियान् युद्ध-दुर्मदान् निकृत्य पृथिवीम् चक्रे भीमः शोणित-कर्दमाम्

Analysis

Word Lemma Parse
अभीषाहाञ् अभीषाह pos=n,g=m,c=2,n=p
शूरसेनान् शूरसेन pos=n,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p
निकृत्य निकृत् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
कर्दमाम् कर्दम pos=n,g=f,c=2,n=s