Original

उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः ।प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ॥ १९ ॥

Segmented

उत्सृज्य शतशो वाहान् तत्र केचिद् नराधिपाः प्राद्रवन्त महा-राज भय-आविष्टाः समन्ततः

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
शतशो शतशस् pos=i
वाहान् वाह pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भय भय pos=n,comp=y
आविष्टाः आविश् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i