Original

सा पाण्डुपुत्रस्य शरैर्दार्यमाणा महाचमूः ।तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ॥ १८ ॥

Segmented

सा पाण्डु-पुत्रस्य शरैः दार्यमाणा महा-चमूः तमसा संवृते लोके व्यद्रवत् सर्वतोमुखी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
दार्यमाणा दारय् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
संवृते संवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
व्यद्रवत् विद्रु pos=v,p=3,n=s,l=lan
सर्वतोमुखी सर्वतोमुख pos=a,g=f,c=1,n=s