Original

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।महत्या सेनया सार्धं जग्मुर्द्रोणरथं प्रति ॥ १५ ॥

Segmented

तथा एव तव पुत्रस्य रथ-उदाराः प्रहारिणः महत्या सेनया सार्धम् जग्मुः द्रोण-रथम् प्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i