Original

ततः किरीटी भीमश्च सहसा संन्यवर्तताम् ।महता रथवंशेन परिगृह्य बलं तव ॥ १२ ॥

Segmented

ततः किरीटी भीमः च सहसा संन्यवर्तताम् महता रथ-वंशेन परिगृह्य बलम् तव

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
सहसा सहसा pos=i
संन्यवर्तताम् संनिवृत् pos=v,p=3,n=d,l=lan
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
परिगृह्य परिग्रह् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s