Original

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे ।व्यधमत्तान्यथा वायुर्मेघानिव दुरत्ययः ॥ १० ॥

Segmented

द्रोणः तु परम-क्रुद्धः वायव्य-अस्त्रेण संयुगे व्यधमत् तान् यथा वायुः मेघान् इव दुरत्ययः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
वायव्य वायव्य pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
मेघान् मेघ pos=n,g=m,c=2,n=p
इव इव pos=i
दुरत्ययः दुरत्यय pos=a,g=m,c=1,n=s