Original

संजय उवाच ।ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः ।द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ॥ १ ॥

Segmented

संजय उवाच ततो युधिष्ठिरः च एव भीमसेनः च पाण्डवः द्रोणपुत्रम् महा-राज समन्तात् पर्यवारयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan