Original

संजय उवाच ।कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् ।कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ।पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥ ९ ॥

Segmented

संजय उवाच कर्णो ऽपि रथिनाम् श्रेष्ठः चापम् उद्यम्य वीर्यवान् कौरव-अग्र्यैः परिवृतः शक्रो देव-गणैः इव पर्यतिष्ठत तेजस्वी स्व-बाहु-बलम् आश्रितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
चापम् चाप pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i
पर्यतिष्ठत परिष्ठा pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part