Original

न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः ।किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥ ८१ ॥

Segmented

न ते अस्त्र-गोचरे शक्ताः स्थातुम् देवाः स वासवाः किमु पार्थाः स पाञ्चालाः सत्यम् एतद् वचो मम

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
स्थातुम् स्था pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
किमु किमु pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s