Original

एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः ।मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥ ७७ ॥

Segmented

एते हि सोमका विप्र पाञ्चालाः च यशस्विनः मम सैन्येषु संरब्धा विचरन्ति दव-अग्नि-वत्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
सोमका सोमक pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
दव दव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i