Original

पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् ।वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥ ७६ ॥

Segmented

पाञ्चालान् सोमकान् च एव जहि द्रौणे सह अनुगान् वयम् शेषान् हनिष्यामः त्वया एव परिरक्षिताः

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
जहि हा pos=v,p=2,n=s,l=lot
द्रौणे द्रौणि pos=n,g=m,c=8,n=s
सह सह pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p
शेषान् शेष pos=a,g=m,c=2,n=p
हनिष्यामः हन् pos=v,p=1,n=p,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
परिरक्षिताः परिरक्ष् pos=va,g=m,c=1,n=p,f=part