Original

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् ।तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥ ७५ ॥

Segmented

अश्वत्थामन् प्रसीदस्व नाशय एतान् मे अहितान् ते अस्त्र-गोचरे शक्ताः स्थातुम् देवाः अपि न अनघ

Analysis

Word Lemma Parse
अश्वत्थामन् अश्वत्थामन् pos=n,g=m,c=8,n=s
प्रसीदस्व प्रसद् pos=v,p=2,n=s,l=lot
नाशय नाशय् pos=v,p=2,n=s,l=lot
एतान् एतद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
अहितान् अहित pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
गोचरे गोचर pos=n,g=m,c=7,n=s
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
स्थातुम् स्था pos=vi
देवाः देव pos=n,g=m,c=1,n=p
अपि अपि pos=i
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s