Original

को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि ।शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥ ७४ ॥

Segmented

को हि शस्त्रभृताम् मुख्यो महेश्वर-समः युधि शत्रून् न क्षपयेत् शक्तः यो न स्याद् गौतमीसुतः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
मुख्यो मुख्य pos=a,g=m,c=1,n=s
महेश्वर महेश्वर pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
क्षपयेत् क्षपय् pos=v,p=3,n=s,l=vidhilin
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गौतमीसुतः गौतमीसुत pos=n,g=m,c=1,n=s