Original

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः ।सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥ ७३ ॥

Segmented

धिग् अस्तु मम लुब्धस्य यद्-कृते सर्व-बान्धवाः सुख-अर्हाः परमम् दुःखम् प्राप्नुवन्ति अपराजिताः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
यद् यद् pos=n,comp=y
कृते कृते pos=i
सर्व सर्व pos=n,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
परमम् परम pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
अपराजिताः अपराजित pos=a,g=m,c=1,n=p