Original

दुर्योधन उवाच ।आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥ ७१ ॥

Segmented

दुर्योधन उवाच आचार्यः पाण्डु-पुत्रान् वै पुत्र-वत् परिरक्षति त्वम् अपि उपेक्षाम् कुरुषे तेषु नित्यम् द्विजोत्तम

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचार्यः आचार्य pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वै वै pos=i
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परिरक्षति परिरक्ष् pos=v,p=3,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उपेक्षाम् उपेक्षा pos=n,g=f,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s