Original

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः ।दुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥ ६८ ॥

Segmented

मातुलेन एवम् उक्तवान् तु द्रौणिः शस्त्रभृताम् वरः दुर्योधनम् इदम् वाक्यम् त्वरितम् समभाषत

Analysis

Word Lemma Parse
मातुलेन मातुल pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
त्वरितम् त्वरितम् pos=i
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan