Original

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद ।स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥ ६६ ॥

Segmented

अयुक्तम् इव पश्यामि स्था अस्मासु मानद स्वयम् युद्धाय यद् राजा पार्थम् याति असहायवत्

Analysis

Word Lemma Parse
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
इव इव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
स्था स्था pos=va,g=m,c=7,n=p,f=part
अस्मासु मद् pos=n,g=,c=7,n=p
मानद मानद pos=a,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
यद् यत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
असहायवत् असहायवत् pos=a,g=m,c=1,n=s