Original

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः ।न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥ ६५ ॥

Segmented

यावत् पार्थ-शरैः घोरैः निर्मुक्त-उरग-संनिभैः न भस्मीक्रियते राजा तावद् युद्धात् निवार्यताम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
पार्थ पार्थ pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
pos=i
भस्मीक्रियते भस्मीकृ pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
निवार्यताम् निवारय् pos=v,p=3,n=s,l=lot