Original

यावत्फल्गुनबाणानां गोचरं नाधिगच्छति ।कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥ ६४ ॥

Segmented

यावत् फल्गुन-बाणानाम् गोचरम् न अधिगच्छति कौरवः पार्थिवो वीरः तावत् वारय तम् द्रुतम्

Analysis

Word Lemma Parse
यावत् यावत् pos=i
फल्गुन फल्गुन pos=n,comp=y
बाणानाम् बाण pos=n,g=m,c=6,n=p
गोचरम् गोचर pos=n,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
कौरवः कौरव pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
वारय वारय् pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
द्रुतम् द्रुतम् pos=i