Original

एष राजा महाबाहुरमर्षी क्रोधमूर्छितः ।पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥ ६२ ॥

Segmented

एष राजा महा-बाहुः अमर्षी क्रोध-मूर्छितः पतङ्ग-वृत्तिम् आस्थाय फल्गुनम् योद्धुम् इच्छति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
पतङ्ग पतंग pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
योद्धुम् युध् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat