Original

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा ।अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ ६१ ॥

Segmented

तम् प्रयान्तम् महा-बाहुम् दृष्ट्वा शारद्वतः तदा अश्वत्थामानम् आसाद्य वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तदा तदा pos=i
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i