Original

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः ।फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥ ६० ॥

Segmented

इति उक्त्वा प्रययौ राजा सैन्येन महता वृतः फल्गुनम् प्रति दुर्धर्षः क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s